Original

चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा ।अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ॥ २३ ॥

Segmented

चित्रसेनम् नर-व्याघ्रम् सौभद्रः पर-वीर-हा अविध्यद् दशभिः बाणैः पुरुमित्रम् च सप्तभिः

Analysis

Word Lemma Parse
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
पुरुमित्रम् पुरुमित्र pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p