Original

तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ ।पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ ॥ २२ ॥

Segmented

तौ युध्यमानौ समरे भृशम् अन्योन्य-विक्षतौ पुत्रौ ते देव-संकाशौ व्यरोचेताम् महा-बलौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
युध्यमानौ युध् pos=va,g=m,c=1,n=d,f=part
समरे समर pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i
अन्योन्य अन्योन्य pos=n,comp=y
विक्षतौ विक्षन् pos=va,g=m,c=1,n=d,f=part
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
ते त्वद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
संकाशौ संकाश pos=n,g=m,c=1,n=d
व्यरोचेताम् विरुच् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d