Original

ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः ।भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम् ॥ २१ ॥

Segmented

ततः शरैः महा-राज रुक्म-पुङ्खैः शिला-शितैः भीमम् विव्याध संक्रुद्धः त्रासय् वरूथिनीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरैः शर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s