Original

पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः ।नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥ २० ॥

Segmented

पुत्रः तु तव तेजस्वी भीमसेनेन ताडितः न अमृष्यत यथा नागः तल-शब्दम् समीरितम्

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
नागः नाग pos=n,g=m,c=1,n=s
तल तल pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
समीरितम् समीरय् pos=va,g=m,c=2,n=s,f=part