Original

तं प्रत्यविध्यद्दशभिर्भीष्मः शांतनवः शरैः ।रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ॥ २ ॥

Segmented

तम् प्रत्यविध्यद् दशभिः भीष्मः शांतनवः शरैः रुक्म-पुङ्खैः महा-इष्वासः कृतहस्तो महा-बलः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
दशभिः दशन् pos=n,g=m,c=3,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कृतहस्तो कृतहस्त pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s