Original

तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः ।रराजोरसि वै सूर्यो ग्रहैरिव समावृतः ॥ १९ ॥

Segmented

तस्य काञ्चन-सूत्रः तु शरैः परिवृतो मणिः रराज उरसि वै सूर्यो ग्रहैः इव समावृतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
काञ्चन काञ्चन pos=n,comp=y
सूत्रः सूत्र pos=n,g=m,c=1,n=s
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
मणिः मणि pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
वै वै pos=i
सूर्यो सूर्य pos=n,g=m,c=1,n=s
ग्रहैः ग्रह pos=n,g=m,c=3,n=p
इव इव pos=i
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part