Original

आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः ।अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ॥ १८ ॥

Segmented

आकर्ण-प्रहितैः तीक्ष्णैः वेगितैः तिग्म-तेजनैः अविध्यत् तूर्णम् अव्यग्रः कुरु-राजम् महा-उरसि

Analysis

Word Lemma Parse
आकर्ण आकर्ण pos=a,comp=y
प्रहितैः प्रहि pos=va,g=m,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
वेगितैः वेगित pos=a,g=m,c=3,n=p
तिग्म तिग्म pos=a,comp=y
तेजनैः तेजन pos=n,g=m,c=3,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s