Original

भीमसेनस्तु संक्रुद्धः परासुकरणं दृढम् ।चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ॥ १७ ॥

Segmented

भीमसेनः तु संक्रुद्धः परासु-करणम् दृढम् चित्रम् कार्मुकम् आदत्त शरान् च निशितान् दश

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
परासु परासु pos=a,comp=y
करणम् करण pos=n,g=n,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
शरान् शर pos=n,g=m,c=2,n=p
pos=i
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
दश दशन् pos=n,g=n,c=2,n=s