Original

दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः ।भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् ॥ १६ ॥

Segmented

दुर्योधनः तु दशभिः गार्ध्र-पत्रैः शिला-शितैः भीमसेनम् महा-इष्वासम् रुक्म-पुङ्खैः समर्पयत्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
गार्ध्र गार्ध्र pos=a,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan