Original

द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः ।युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ॥ १५ ॥

Segmented

द्रौणिम् त्यक्त्वा ततो युद्धे कौन्तेयः शत्रु-तापनः युयुधे तावकान् निघ्नन् त्वरमाणः पराक्रमी

Analysis

Word Lemma Parse
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
ततो ततस् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
युयुधे युध् pos=v,p=3,n=s,l=lit
तावकान् तावक pos=a,g=m,c=2,n=p
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s