Original

समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः ।कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ॥ १४ ॥

Segmented

समास्थाय मतिम् वीरो बीभत्सुः शत्रु-तापनः कृपाम् चक्रे रथ-श्रेष्ठः भारद्वाज-सुतम् प्रति

Analysis

Word Lemma Parse
समास्थाय समास्था pos=vi
मतिम् मति pos=n,g=f,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
कृपाम् कृपा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
भारद्वाज भारद्वाज pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i