Original

ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः ।ब्राह्मणश्च विशेषेण माननीयो ममेति च ॥ १३ ॥

Segmented

मे अयम् आचार्य-सुतः द्रोणस्य अति प्रियः सुतः ब्राह्मणः च विशेषेण माननीयो मे इति च

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आचार्य आचार्य pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अति अति pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
विशेषेण विशेषेण pos=i
माननीयो मानय् pos=va,g=m,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
pos=i