Original

स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः ।अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ॥ १२ ॥

Segmented

स हि नित्यम् अनीकेषु युध्यते ऽभयम् आस्थितः अस्त्र-ग्रामम् स संहारम् द्रोणात् प्राप्य सु दुर्लभम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
नित्यम् नित्यम् pos=i
अनीकेषु अनीक pos=n,g=n,c=7,n=p
युध्यते युध् pos=v,p=3,n=s,l=lat
ऽभयम् अभय pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
pos=i
संहारम् संहार pos=n,g=m,c=2,n=s
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
प्राप्य प्राप् pos=vi
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s