Original

तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः ।यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे ॥ ११ ॥

Segmented

तस्य तत् सु महत् कर्म शशंसुः पुरुष-ऋषभाः यत् कृष्णाभ्याम् समेताभ्याम् न अपत्रपत संयुगे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
शशंसुः शंस् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
यत् यत् pos=i
कृष्णाभ्याम् कृष्ण pos=n,g=m,c=3,n=d
समेताभ्याम् समे pos=va,g=m,c=3,n=d,f=part
pos=i
अपत्रपत अपत्रप् pos=v,p=3,n=s,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s