Original

न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना ।तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः ।तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् ॥ १० ॥

Segmented

न विव्यथे च निर्भिन्नो द्रौणिः गाण्डीवधन्वना तथा एव शर-वर्षाणि प्रतिमुञ्चन्न् अविह्वलः तस्थौ स समरे राजन् त्रा इच्छन् महा-व्रतम्

Analysis

Word Lemma Parse
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
pos=i
निर्भिन्नो निर्भिद् pos=va,g=m,c=1,n=s,f=part
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
प्रतिमुञ्चन्न् प्रतिमुच् pos=va,g=m,c=1,n=s,f=part
अविह्वलः अविह्वल pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्रा त्रा pos=vi
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s