Original

भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः ।तेषामार्तायनमभूद्भीष्मः शंतनवो रणे ॥ ९ ॥

Segmented

भीष्मम् एव अभिलीयन्त सह सर्वैः ते आत्मजैः तेषाम् आर्त-अयनम् अभूद् भीष्मः शंतनवो रणे

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिलीयन्त अभिली pos=v,p=3,n=p,l=lan
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
आत्मजैः आत्मज pos=n,g=m,c=3,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
आर्त आर्त pos=a,comp=y
अयनम् अयन pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शंतनवो शंतनु pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s