Original

कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः ।अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥ ८ ॥

Segmented

कांदिः-भूताः श्रान्त-पत्राः हत-अस्त्राः हतचेतसः अन्योन्यम् अभिसंश्लिष्य योधाः ते भरत-ऋषभ

Analysis

Word Lemma Parse
कांदिः कांदिश् pos=a,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
श्रान्त श्रम् pos=va,comp=y,f=part
पत्राः पत्त्र pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
अस्त्राः अस्त्र pos=n,g=m,c=1,n=p
हतचेतसः हतचेतस् pos=a,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसंश्लिष्य अभिसंश्लिष् pos=vi
योधाः योध pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s