Original

अभ्यधावत गाङ्गेयं भैरवास्त्रो धनंजयः ।दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥ ७ ॥

Segmented

अभ्यधावत गाङ्गेयम् भैरव-अस्त्रः धनंजयः दिशम् प्राचीम् प्रतीचीम् च न जानीमो अस्त्र-मोहिताः

Analysis

Word Lemma Parse
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
भैरव भैरव pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
pos=i
pos=i
जानीमो ज्ञा pos=v,p=1,n=p,l=lat
अस्त्र अस्त्र pos=n,comp=y
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part