Original

चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् ।दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः ॥ ६ ॥

Segmented

चण्ड-वातः यथा मेघः स विद्युत्-स्तनयित्नुमत् दिशः संप्लावयन् सर्वाः शर-वर्षैः समन्ततः

Analysis

Word Lemma Parse
चण्ड चण्ड pos=a,comp=y
वातः वात pos=n,g=m,c=1,n=s
यथा यथा pos=i
मेघः मेघ pos=n,g=m,c=1,n=s
pos=i
विद्युत् विद्युत् pos=n,comp=y
स्तनयित्नुमत् स्तनयित्नुमत् pos=a,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
संप्लावयन् संप्लावय् pos=va,g=m,c=1,n=s,f=part
सर्वाः सर्व pos=n,g=f,c=2,n=p
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i