Original

अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः ।सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥ ५ ॥

Segmented

अशुश्रुम भृशम् च अस्य शक्रस्य इव अभिगर्ज् सु घोरम् तलयोः शब्दम् निघ्नतः ते वाहिनीम्

Analysis

Word Lemma Parse
अशुश्रुम श्रु pos=v,p=1,n=p,l=lit
भृशम् भृशम् pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इव इव pos=i
अभिगर्ज् अभिगर्ज् pos=va,g=m,c=6,n=s,f=part
सु सु pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
तलयोः तल pos=n,g=m,c=6,n=d
शब्दम् शब्द pos=n,g=m,c=2,n=s
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s