Original

विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे ।ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे ॥ ४ ॥

Segmented

विद्युतम् मेघ-मध्य-स्थाम् भ्राजमानाम् इव अम्बरे ददृशुः गाण्डिवम् योधा रुक्म-पृष्ठम् महा-रथे

Analysis

Word Lemma Parse
विद्युतम् विद्युत् pos=n,g=f,c=2,n=s
मेघ मेघ pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
भ्राजमानाम् भ्राज् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
योधा योध pos=n,g=m,c=1,n=p
रुक्म रुक्म pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s