Original

रथेषु च रथान्युद्धे संसक्तान्वरवारणाः ।विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ॥ ३९ ॥

Segmented

रथेषु च रथान् युद्धे संसक्तान् वर-वारणाः विकर्षन्तो दिशः सर्वाः संपेतुः सर्व-शब्द-गाः

Analysis

Word Lemma Parse
रथेषु रथ pos=n,g=m,c=7,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
संसक्तान् संसञ्ज् pos=va,g=m,c=2,n=p,f=part
वर वर pos=a,comp=y
वारणाः वारण pos=n,g=m,c=1,n=p
विकर्षन्तो विकृष् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
शब्द शब्द pos=n,comp=y
गाः pos=a,g=m,c=1,n=p