Original

विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः ।द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥ ३८ ॥

Segmented

विशीर्ण-रथ-जालाः च केशेषु आक्षिप्य दन्तिभिः द्रुम-शाखाः इव आविध्य निष्पिष्टा रथिनो रणे

Analysis

Word Lemma Parse
विशीर्ण विशृ pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
जालाः जाल pos=n,g=m,c=1,n=p
pos=i
केशेषु केश pos=n,g=m,c=7,n=p
आक्षिप्य आक्षिप् pos=vi
दन्तिभिः दन्तिन् pos=n,g=m,c=3,n=p
द्रुम द्रुम pos=n,comp=y
शाखाः शाखा pos=n,g=f,c=1,n=p
इव इव pos=i
आविध्य आव्यध् pos=vi
निष्पिष्टा निष्पिष् pos=va,g=m,c=1,n=p,f=part
रथिनो रथिन् pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s