Original

संनिपाते बलौघानां प्रेषितैर्वरवारणैः ।निपेतुर्युधि संभग्नाः सयोधाः सध्वजा रथाः ॥ ३६ ॥

Segmented

संनिपाते बल-ओघानाम् प्रेषितैः वर-वारणैः निपेतुः युधि संभग्नाः स योधाः स ध्वजाः रथाः

Analysis

Word Lemma Parse
संनिपाते संनिपात pos=n,g=m,c=7,n=s
बल बल pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
प्रेषितैः प्रेषय् pos=va,g=m,c=3,n=p,f=part
वर वर pos=a,comp=y
वारणैः वारण pos=n,g=m,c=3,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
युधि युध् pos=n,g=f,c=7,n=s
संभग्नाः सम्भञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
योधाः योध pos=n,g=m,c=1,n=p
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p