Original

सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः ।बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥ ३५ ॥

Segmented

स तोमर-महामात्रैः निपतद्भिः गतासुभिः बभूव आयोधनम् छन्नम् नाराच-अभिहतैः गजैः

Analysis

Word Lemma Parse
pos=i
तोमर तोमर pos=n,comp=y
महामात्रैः महामात्र pos=n,g=m,c=3,n=p
निपतद्भिः निपत् pos=va,g=m,c=3,n=p,f=part
गतासुभिः गतासु pos=a,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
नाराच नाराच pos=n,comp=y
अभिहतैः अभिहन् pos=va,g=m,c=3,n=p,f=part
गजैः गज pos=n,g=m,c=3,n=p