Original

गन्धहस्तिमदस्रावमाघ्राय बहवो रणे ।संनिपाते बलौघानां वीतमाददिरे गजाः ॥ ३४ ॥

Segmented

गन्धहस्तिन्-मद-स्रावम् आघ्राय बहवो रणे संनिपाते बल-ओघानाम् वीतम् आददिरे गजाः

Analysis

Word Lemma Parse
गन्धहस्तिन् गन्धहस्तिन् pos=n,comp=y
मद मद pos=n,comp=y
स्रावम् स्राव pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
बहवो बहु pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
संनिपाते संनिपात pos=n,g=m,c=7,n=s
बल बल pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
वीतम् वीत pos=n,g=n,c=2,n=s
आददिरे आदा pos=v,p=3,n=p,l=lit
गजाः गज pos=n,g=m,c=1,n=p