Original

अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः ।एकेन बलिना राजन्वारणेन हता रथाः ॥ ३३ ॥

Segmented

अदृश्यन्त स सूताः च स अश्वाः स रथ-योधिन् एकेन बलिना राजन् वारणेन हता रथाः

Analysis

Word Lemma Parse
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
pos=i
सूताः सूत pos=n,g=m,c=1,n=p
pos=i
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
pos=i
रथ रथ pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=1,n=p
एकेन एक pos=n,g=m,c=3,n=s
बलिना बलिन् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वारणेन वारण pos=n,g=m,c=3,n=s
हता हन् pos=va,g=m,c=1,n=p,f=part
रथाः रथ pos=n,g=m,c=1,n=p