Original

शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः ।युगानि पर्यकर्षन्त तत्र तत्र स्म भारत ॥ ३२ ॥

Segmented

शर-आहताः भिन्न-देहाः बद्ध-योक्त्राः हय-उत्तमाः युगानि पर्यकर्षन्त तत्र तत्र स्म भारत

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
भिन्न भिद् pos=va,comp=y,f=part
देहाः देह pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
योक्त्राः योक्त्र pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
युगानि युग pos=n,g=n,c=2,n=p
पर्यकर्षन्त परिकृष् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
तत्र तत्र pos=i
स्म स्म pos=i
भारत भारत pos=n,g=m,c=8,n=s