Original

परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः ।रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ॥ ३१ ॥

Segmented

परिपेतुः हयाः च अत्र केचिद् शस्त्र-कृत-व्रणाः रथान् विपरिकर्षन्तो हतेषु रथ-योधिन्

Analysis

Word Lemma Parse
परिपेतुः परिपत् pos=v,p=3,n=p,l=lit
हयाः हय pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
व्रणाः व्रण pos=n,g=m,c=1,n=p
रथान् रथ pos=n,g=m,c=2,n=p
विपरिकर्षन्तो विपरिकृष् pos=va,g=m,c=1,n=p,f=part
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
रथ रथ pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=7,n=p