Original

भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः ।हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः ॥ ३० ॥

Segmented

भग्न-चक्र-अक्ष-नीडाः च निपातय्-महा-ध्वजाः हत-अश्वाः पृथिवीम् जग्मुः तत्र तत्र महा-रथाः

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
चक्र चक्र pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
नीडाः नीड pos=n,g=m,c=1,n=p
pos=i
निपातय् निपातय् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
अश्वाः अश्व pos=n,g=m,c=1,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p