Original

असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् ।बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् ।अपश्याम महाराज ध्वजं गाण्डिवधन्वनः ॥ ३ ॥

Segmented

असज्जमानम् वृक्षेषु धूमकेतुम् इव उत्थितम् बहु-वर्णम् च चित्रम् च दिव्यम् वानर-लक्षणम् अपश्याम महा-राज ध्वजम् गाण्डिव-धन्वनः

Analysis

Word Lemma Parse
असज्जमानम् असज्जमान pos=a,g=m,c=2,n=s
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
धूमकेतुम् धूमकेतु pos=n,g=m,c=2,n=s
इव इव pos=i
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
बहु बहु pos=a,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
pos=i
चित्रम् चित्र pos=a,g=m,c=2,n=s
pos=i
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
वानर वानर pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
गाण्डिव गाण्डिव pos=n,comp=y
धन्वनः धन्वन् pos=n,g=m,c=6,n=s