Original

सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः ।दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ॥ २९ ॥

Segmented

सूर्य-वर्णैः च निस्त्रिंशैः पात्यमानानि सर्वशः दिक्षु सर्वासु अदृश्यन्त शरीराणि शिरांसि च

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
pos=i
निस्त्रिंशैः निस्त्रिंश pos=n,g=m,c=3,n=p
पात्यमानानि पातय् pos=va,g=n,c=1,n=p,f=part
सर्वशः सर्वशस् pos=i
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
शरीराणि शरीर pos=n,g=n,c=1,n=p
शिरांसि शिरस् pos=n,g=n,c=1,n=p
pos=i