Original

आर्षभाणि विचित्राणि रुक्मजालावृतानि च ।संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥ २८ ॥

Segmented

आर्षभाणि विचित्राणि रुक्म-जाल-आवृतानि च संपेतुः दिक्षु सर्वासु चर्माणि भरत-ऋषभ

Analysis

Word Lemma Parse
आर्षभाणि आर्षभ pos=a,g=n,c=1,n=p
विचित्राणि विचित्र pos=a,g=n,c=1,n=p
रुक्म रुक्म pos=n,comp=y
जाल जाल pos=n,comp=y
आवृतानि आवृ pos=va,g=n,c=1,n=p,f=part
pos=i
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
चर्माणि चर्मन् pos=n,g=n,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s