Original

प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः ।नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥ २७ ॥

Segmented

प्रकाशम् चक्रुः आकाशम् उद्यतानि भुज-उत्तमैः नक्षत्र-विमल-आभानि शस्त्राणि भरत-ऋषभ

Analysis

Word Lemma Parse
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
आकाशम् आकाश pos=n,g=n,c=2,n=s
उद्यतानि उद्यम् pos=va,g=n,c=1,n=p,f=part
भुज भुज pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
नक्षत्र नक्षत्र pos=n,comp=y
विमल विमल pos=a,comp=y
आभानि आभ pos=a,g=n,c=1,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s