Original

वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् ।संघातः शरजालानां तुमुलः समपद्यत ॥ २६ ॥

Segmented

वीर-बाहु-विसृष्टानाम् सर्व-आवरण-भेदिन् संघातः शर-जालानाम् तुमुलः समपद्यत

Analysis

Word Lemma Parse
वीर वीर pos=n,comp=y
बाहु बाहु pos=n,comp=y
विसृष्टानाम् विसृज् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
आवरण आवरण pos=n,comp=y
भेदिन् भेदिन् pos=a,g=n,c=6,n=p
संघातः संघात pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
जालानाम् जाल pos=n,g=n,c=6,n=p
तुमुलः तुमुल pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan