Original

प्रमोहः सर्वसत्त्वानामतीव समपद्यत ।रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥ २५ ॥

Segmented

प्रमोहः सर्व-सत्त्वानाम् अतीव समपद्यत रजसा च अभिभूतानाम् अस्त्र-जालैः च तुद्यताम्

Analysis

Word Lemma Parse
प्रमोहः प्रमोह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
अतीव अतीव pos=i
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
अभिभूतानाम् अभिभू pos=va,g=m,c=6,n=p,f=part
अस्त्र अस्त्र pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
pos=i
तुद्यताम् तुद् pos=va,g=m,c=6,n=p,f=part