Original

प्रववौ च महावातः पांसुवर्षं पपात च ।नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः ॥ २४ ॥

Segmented

प्रववौ च महा-वातः पांसु-वर्षम् पपात च नभसि अन्तर्दधे सूर्यः सैन्येन रजसा आवृतः

Analysis

Word Lemma Parse
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
वातः वात pos=n,g=m,c=1,n=s
पांसु पांसु pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
नभसि नभस् pos=n,g=n,c=7,n=s
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
सूर्यः सूर्य pos=n,g=m,c=1,n=s
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part