Original

निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः ।प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते ॥ २३ ॥

Segmented

निरभ्रे विद्युतः तीव्र दिशः च रजसा आवृताः प्रादुरासन् महा-उल्काः च स निर्घात विशाम् पते

Analysis

Word Lemma Parse
निरभ्रे निरभ्र pos=a,g=n,c=7,n=s
विद्युतः विद्युत् pos=n,g=f,c=1,n=p
तीव्र तीव्र pos=a,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
रजसा रजस् pos=n,g=n,c=3,n=s
आवृताः आवृ pos=va,g=f,c=1,n=p,f=part
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
उल्काः उल्का pos=n,g=f,c=1,n=p
pos=i
pos=i
निर्घात निर्घात pos=n,g=f,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s