Original

एवं प्रजविताश्वानि भ्रान्तनागरथानि च ।सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः ॥ २२ ॥

Segmented

एवम् प्रजवित-अश्वानि भ्रान्त-नाग-रथानि च सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रजवित प्रजवित pos=a,comp=y
अश्वानि अश्व pos=n,g=n,c=1,n=p
भ्रान्त भ्रम् pos=va,comp=y,f=part
नाग नाग pos=n,comp=y
रथानि रथ pos=n,g=n,c=1,n=p
pos=i
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
समसज्जन्त संसञ्ज् pos=v,p=3,n=p,l=lan
प्रयुद्धानि प्रयुध् pos=va,g=n,c=1,n=p,f=part
समन्ततः समन्ततः pos=i