Original

द्रुपदश्चेकितानश्च सात्यकिश्च महारथः ।द्रोणेन समसज्जन्त सपुत्रेण महात्मना ।कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ ॥ २१ ॥

Segmented

द्रुपदः चेकितानः च सात्यकिः च महा-रथः द्रोणेन समसज्जन्त स पुत्रेण महात्मना कृपः च कृतवर्मा च धृष्टकेतुम् अभिद्रुतौ

Analysis

Word Lemma Parse
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
समसज्जन्त संसञ्ज् pos=v,p=3,n=p,l=lan
pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
अभिद्रुतौ अभिद्रु pos=va,g=m,c=1,n=d,f=part