Original

विकर्णः सहदेवेन चित्रसेनः शिखण्डिना ।मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते ॥ २० ॥

Segmented

विकर्णः सहदेवेन चित्रसेनः शिखण्डिना मत्स्या दुर्योधनम् जग्मुः शकुनिम् च विशाम् पते

Analysis

Word Lemma Parse
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s