Original

पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च ।ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥ २ ॥

Segmented

पाञ्चजन्यस्य निर्घोषम् धनुषो गाण्डिवस्य च ध्वजम् च दृष्ट्वा पार्थस्य सर्वान् नः भयम् आविशत्

Analysis

Word Lemma Parse
पाञ्चजन्यस्य पाञ्चजन्य pos=n,g=m,c=6,n=s
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
धनुषो धनुस् pos=n,g=n,c=6,n=s
गाण्डिवस्य गाण्डिव pos=n,g=n,c=6,n=s
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan