Original

आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः ।अजातशत्रुर्मद्राणामृषभेण यशस्विना ।सहपुत्रः सहामात्यः शल्येन समसज्जत ॥ १९ ॥

Segmented

आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः अजातशत्रुः मद्राणाम् ऋषभेण यशस्विना सह पुत्रः सह अमात्यः शल्येन समसज्जत

Analysis

Word Lemma Parse
आवन्त्यः आवन्त्य pos=n,g=m,c=1,n=s
काशिराजेन काशिराज pos=n,g=m,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
अजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
सह सह pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
शल्येन शल्य pos=n,g=m,c=3,n=s
समसज्जत संसञ्ज् pos=v,p=3,n=s,l=lan