Original

रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् ।घोरमायोधनं जज्ञे महाभ्रसदृशं रजः ॥ १७ ॥

Segmented

रथिभिः वारणैः अश्वैः पदातैः च समीरितम् घोरम् आयोधनम् जज्ञे महा-अभ्र-सदृशम् रजः

Analysis

Word Lemma Parse
रथिभिः रथिन् pos=n,g=m,c=3,n=p
वारणैः वारण pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
पदातैः पदात pos=n,g=m,c=3,n=p
pos=i
समीरितम् समीरय् pos=va,g=n,c=1,n=s,f=part
घोरम् घोर pos=a,g=n,c=1,n=s
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s