Original

ततस्ते सहिताः सर्वे विभक्तरथवाहनाः ।पाण्डवान्समरे जग्मुस्तावका भरतर्षभ ॥ १६ ॥

Segmented

ततस् ते सहिताः सर्वे विभक्त-रथ-वाहनाः पाण्डवान् समरे जग्मुः तावकाः भरत-ऋषभ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विभक्त विभज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
तावकाः तावक pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s