Original

हयारोहवराश्चैव तव पुत्रेण चोदिताः ।चतुर्दश सहस्राणि सौबलं पर्यवारयन् ॥ १५ ॥

Segmented

हय-आरोह-वराः च एव तव पुत्रेण चोदिताः चतुर्दश सहस्राणि सौबलम् पर्यवारयन्

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
आरोह आरोह pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सौबलम् सौबल pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan