Original

नागा नरगणौघाश्च दुःशासनपुरःसराः ।जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥ १४ ॥

Segmented

नागा नर-गण-ओघाः च दुःशासन-पुरःसराः जयद्रथः च नृपतिः सहितः सर्व-राजभिः

Analysis

Word Lemma Parse
नागा नाग pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
गण गण pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
दुःशासन दुःशासन pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
राजभिः राजन् pos=n,g=m,c=3,n=p