Original

मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते ।सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥ १३ ॥

Segmented

मद्र-सौवीर-गान्धारैः त्रिगर्तैः च विशाम् पते सर्व-कालिङ्ग-मुख्यैः च कलिङ्ग-अधिपतिः वृतः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
सौवीर सौवीर pos=n,comp=y
गान्धारैः गान्धार pos=n,g=m,c=3,n=p
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
कालिङ्ग कालिङ्ग pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
pos=i
कलिङ्ग कलिङ्ग pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part