Original

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।सर्वसैन्यानि भीतानि व्यवलीयन्त भारत ॥ ११ ॥

Segmented

श्रुत्वा गाण्डीव-निर्घोषम् विस्फूर्जितम् इव अशनि सर्व-सैन्यानि भीतानि व्यवलीयन्त भारत

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
गाण्डीव गाण्डीव pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
विस्फूर्जितम् विस्फूर्जित pos=n,g=n,c=2,n=s
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
भीतानि भी pos=va,g=n,c=1,n=p,f=part
व्यवलीयन्त व्यवली pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s