Original

संजय उवाच ।दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् ।तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनंजयः ॥ १ ॥

Segmented

संजय उवाच दृष्ट्वा भीष्मेण संसक्तान् भ्रातॄन् अन्यान् च पार्थिवान् तम् अभ्यधावद् गाङ्गेयम् उद्यत-अस्त्रः धनंजयः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
संसक्तान् संसञ्ज् pos=va,g=m,c=2,n=p,f=part
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s